Āryadharmadhātugarbhavivaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आर्यधर्मधातुगर्भविवरणम्

ācārya nāgārjunapādaviracitam
āryadharmadhātugarbhavivaraṇam

bhāratīyabhāṣāyām-āryadharmadhātugarbhavivaraṇam|
bhoṭabhāṣāyām-phag-pā-chos-kyi-yiṅ-kyi-ñiṅ-poī-nama-para-ḍela-pā|

namo ratnatrayāya

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ||

ityuktam|
atra 'ye dharmā' iti saptabhiḥ prakārairavagantavyāḥ| tadyathā-vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇamiti| ime dharmāḥ api pañcabhyaḥ prakārebhya utpadyanta iti 'hetuprabhavāḥ' ityuktam| ke te pañca hetavaḥ ? avidyā tṛṣṇā upādānaṃ saṃskārā bhavaśceti|

saptavidhānāṃ dharmāṇāṃ pañcaprakārāṇāṃ ca teṣāṃ hetūnāṃ nirodhastāvad 'hetuṃ teṣāṃ ca yo nirodhaḥ' ityādinā'bhihitaḥ| sa evopaśamaḥ mokṣo nirvāṇa-miti| sa ca kenoktaḥ ? 'tathāgato hyavadat| iti| tenopadiṣṭa ityabhiprāyeṇa tathā kathitam|

arthānāṃ yathā sthitistathā (yathāvat) avabodhāt 'tathāgataḥ' ityucyate| vastūnāṃ yathā sthitiḥ, tasyā abhrāntatayā anyebhyo deśanād vā 'tathāgataḥ'| evaṃvidho yo deśakaḥ, yaścaivaṃ svayaṃ bodhakaḥ śravaṇaśīlayuktaśca sa 'evaṃvādī' (mahāśramaṇaḥ) ityuktaḥ|

'mahān'-śabdaḥ pradhāna-adbhuta-parama-pravaraparyāyaḥ| yo vādī vidvān vīraḥ tapasvī mahotsāhaḥ tīvravīryaḥ adbhutakarmakāri ca bhavati, sa eva 'mahān' iti| (sa) aśeṣajñātavyānāṃ jñānād 'vidvān'| aśeṣakleśānāṃ damane samarthatvād 'vīraḥ'| śīlasya samyagbhāvanayā 'tapasvī' | guṇādiṣvaparikhedād 'mahotsāhaḥ'| yasya śiraḥ kapālaṃ vā agninā dīptam, tadavān iva 'tīvravīryaḥ tathā adbhutadharmāṇāṃ sākṣātkāritvād 'adbhutakarmakārī' iti| etādṛśa eva 'mahān' ityucyate|

śramaṇaḥ iti pāpānāṃ kleśānāṃ copaśamād 'śramaṇaḥ'| sarvapāpānāṃ prakṣālanād 'brāhmaṇaḥ'| kleśaklamathaparivarjanād 'śramaṇaḥ' svakīyamalāpasāraṇāt 'pravrajitaḥ' iti| ityevaṃvidhairguṇaiḥ samanvāgata iti| bhagavatā buddhenokta ityanena yogaḥ karaṇīyaḥ| evameva duḥkha-samudaya-nirodha-mārgasatyeṣvapi yogaḥ karaṇīyaḥ|

avidyāhetoḥ saṃskārāḥ, ityārabhya jarā-maraṇaparyantaṃ (svabhāvataḥ siddhaṃ) kartāramanapekṣya samutpādastāvad 'anulomaḥ'| avidyādihetūnāṃ nivṛtteravabodhaḥ 'pratilomaḥ' ityuktaḥ|

avidyānivṛtteḥ saṃskārādayo nivartanta ityupadeśakārakatvāt (bhagavān buddha eva) 'mahāśramaṇaḥ' iti|

||ācāryanāgārjunapādaviracitaṃ 'āryadharmadhātugarbhavivaraṇam' samāptam||

bhāratīyopādhyāyena jñānagarbheṇa 'mahālocāvā vande palacekmahābhāgena cānūdya saṃśodhya ca sunirṇītam|

||bhavatu sarvamaṅgalam||